English

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत - सा ______ (08:45) स्नानं करोति। - Sanskrit

Advertisements
Advertisements

Question

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -

सा ______ (08:45) स्नानं करोति।

Options

  • सार्ध-अष्टवादने 

  • सपाद -अष्टवादने

  • पादोन-नववादने 

  • अष्टवादने

MCQ
Fill in the Blanks

Solution

सा पादोन-नववादने (08:45) स्नानं करोति।

व्याख्या:

08 : 45 अर्थात्‌ पौने नौ बजे। 'पौने' के लिए संस्कृत में "पादोन" प्रयोग किया जाता है। अतः पादोन नववादने प्रयोग होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×