Advertisements
Advertisements
Question
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -
तदा पूजां कृत्वा सा ______ (09 : 30) प्रातराशं करोति।
Options
नववादने
सपाद-नववादने
पादोन-नववादने
सार्ध-नववादने
MCQ
Fill in the Blanks
Solution
तदा पूजां कृत्वा सा सार्ध-नववादने (09 : 30) प्रातराशं करोति।
व्याख्या:
09 : 30 साढ़े नौ बजे के लिए सार्धनववादने प्रयुक्त होगा।
shaalaa.com
Is there an error in this question or solution?