हिंदी

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत - तदा पूजां कृत्वा सा ______ (09 : 30) प्रातराशं करोति। - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -

तदा पूजां कृत्वा सा ______ (09 : 30) प्रातराशं करोति।

विकल्प

  • नववादने 

  • सपाद-नववादने

  • पादोन-नववादने

  • सार्ध-नववादने

MCQ
रिक्त स्थान भरें

उत्तर

तदा पूजां कृत्वा सा सार्ध-नववादने (09 : 30) प्रातराशं करोति।

व्याख्या:

09 : 30 साढ़े नौ बजे के लिए सार्धनववादने प्रयुक्त होगा।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×