Advertisements
Advertisements
प्रश्न
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -
तदा पूजां कृत्वा सा ______ (09 : 30) प्रातराशं करोति।
पर्याय
नववादने
सपाद-नववादने
पादोन-नववादने
सार्ध-नववादने
MCQ
रिकाम्या जागा भरा
उत्तर
तदा पूजां कृत्वा सा सार्ध-नववादने (09 : 30) प्रातराशं करोति।
व्याख्या:
09 : 30 साढ़े नौ बजे के लिए सार्धनववादने प्रयुक्त होगा।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?