Advertisements
Advertisements
Question
रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -
प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
Options
कस्य
कस्याः
के
कुतः
MCQ
Solution
कस्याः
व्याख्या:
प्रकृत्याः स्त्रीलिंग पंचमी, षष्ठी एकवचन के लिए प्रश्नवाचक शब्द किम् सर्वनाम् स्त्रीलिंग पंचमी, षष्ठी एकवचन में 'कस्याः' प्रयुक्त होगा।
shaalaa.com
Is there an error in this question or solution?