मराठी

रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत - प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -

प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।

पर्याय

  • कस्य 

  • कस्याः

  • के

  • कुतः

MCQ

उत्तर

कस्याः

व्याख्या:

प्रकृत्याः स्त्रीलिंग पंचमी, षष्ठी एकवचन के लिए प्रश्नवाचक शब्द किम्‌ सर्वनाम्‌ स्त्रीलिंग पंचमी, षष्ठी एकवचन में 'कस्याः' प्रयुक्त होगा।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×