English

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत - अयम्‌ मम सखी अस्ति। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -

अयम्‌ मम सखी अस्ति।

Options

  • इदम्‌ 

  • इयम्‌

  • एषः 

  • एतत्‌

MCQ

Solution

इयम्‌

व्याख्या:

'अयम्‌ मम सखी अस्ति' वाक्य में 'सखी' शब्द स्त्रीलिंग है अतः अशुद्ध 'अयम्‌' शब्द के स्थान पर स्त्रीलिंग 'इयम्‌' शब्द प्रयुक्त होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×