Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
अयम् मम सखी अस्ति।
Options
इदम्
इयम्
एषः
एतत्
MCQ
Solution
इयम्
व्याख्या:
'अयम् मम सखी अस्ति' वाक्य में 'सखी' शब्द स्त्रीलिंग है अतः अशुद्ध 'अयम्' शब्द के स्थान पर स्त्रीलिंग 'इयम्' शब्द प्रयुक्त होगा।
shaalaa.com
Is there an error in this question or solution?