Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
राधा श्वः मम गृहम् आगच्छत्।
Options
गमिष्यति
आगच्छति
गच्छतु
आगमिष्यति
MCQ
Solution
आगमिष्यति
व्याख्या:
'राधा श्वः मम गृहम् आगच्छत्' वाक्य में अशुद्ध आगच्छत् शब्द के स्थान पर 'श्वः' आने वाला कल के साथ क्रिया लृट् लकार भविष्यत् काल की प्रयुक्त होगी।
shaalaa.com
Is there an error in this question or solution?