हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत - राधा श्वः मम गृहम्‌ आगच्छत्‌। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -

राधा श्वः मम गृहम्‌ आगच्छत्‌

विकल्प

  • गमिष्यति

  • आगच्छति

  • गच्छतु 

  • आगमिष्यति

MCQ

उत्तर

आगमिष्यति

व्याख्या:

'राधा श्वः मम गृहम्‌ आगच्छत्‌' वाक्य में अशुद्ध आगच्छत्‌ शब्द के स्थान पर 'श्वः' आने वाला कल के साथ क्रिया लृट्‌ लकार भविष्यत्‌ काल की प्रयुक्त होगी।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×