Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
राधा श्वः मम गृहम् आगच्छत्।
विकल्प
गमिष्यति
आगच्छति
गच्छतु
आगमिष्यति
MCQ
उत्तर
आगमिष्यति
व्याख्या:
'राधा श्वः मम गृहम् आगच्छत्' वाक्य में अशुद्ध आगच्छत् शब्द के स्थान पर 'श्वः' आने वाला कल के साथ क्रिया लृट् लकार भविष्यत् काल की प्रयुक्त होगी।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?