हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत - अयम्‌ मम सखी अस्ति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -

अयम्‌ मम सखी अस्ति।

विकल्प

  • इदम्‌ 

  • इयम्‌

  • एषः 

  • एतत्‌

MCQ

उत्तर

इयम्‌

व्याख्या:

'अयम्‌ मम सखी अस्ति' वाक्य में 'सखी' शब्द स्त्रीलिंग है अतः अशुद्ध 'अयम्‌' शब्द के स्थान पर स्त्रीलिंग 'इयम्‌' शब्द प्रयुक्त होगा।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×