English

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत - वृक्षे अनेकानि आम्रम्‌ सन्ति। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -

वृक्षे अनेकानि आम्रम्‌ सन्ति।

Options

  • आम्रे

  • आम्रस्य

  • आम्राणि 

  • आम्रेषु

MCQ

Solution

आम्राणि 

व्याख्या:

'वृक्षे अनेकानि आम्रम्‌ सन्ति' में अशुद्ध आम्रम्‌' नपुंसकलिंग शब्द के स्थान पर क्रियाबहुवचन अनुसार 'आम्राणि शब्द प्रयुक्त होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×