Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
वृक्षे अनेकानि आम्रम् सन्ति।
Options
आम्रे
आम्रस्य
आम्राणि
आम्रेषु
MCQ
Solution
आम्राणि
व्याख्या:
'वृक्षे अनेकानि आम्रम् सन्ति' में अशुद्ध आम्रम्' नपुंसकलिंग शब्द के स्थान पर क्रियाबहुवचन अनुसार 'आम्राणि शब्द प्रयुक्त होगा।
shaalaa.com
Is there an error in this question or solution?