Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
वृक्षे अनेकानि आम्रम् सन्ति।
पर्याय
आम्रे
आम्रस्य
आम्राणि
आम्रेषु
MCQ
उत्तर
आम्राणि
व्याख्या:
'वृक्षे अनेकानि आम्रम् सन्ति' में अशुद्ध आम्रम्' नपुंसकलिंग शब्द के स्थान पर क्रियाबहुवचन अनुसार 'आम्राणि शब्द प्रयुक्त होगा।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?