English

वाच्यस्य नियमानुगुणम्‌ उचितं विकल्पं चिनुत - ______ चित्राणि दृश्यन्ते। - Sanskrit

Advertisements
Advertisements

Question

वाच्यस्य नियमानुगुणम्‌ उचितं विकल्पं चिनुत -

______ चित्राणि दृश्यन्ते।

Options

  • अहम्‌

  • माम्‌

  • अस्माभिः 

  • मह्यम्‌

MCQ
Fill in the Blanks

Solution

अस्माभिः चित्राणि दृश्यन्ते।

व्याख्या:

कर्मवाच्य में कर्ता में तृतीया विभक्ति एवं क्रिया के अनुसार वचन प्रयुक्त होता है जैसे - यदि कर्ता क्रिया प्रथम पुरुष बहुवचन (दृश्यते) की है तो कर्ता मे भी तृतीया विभक्ति बहुवचन में 'अस्माभिः' होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×