Advertisements
Advertisements
प्रश्न
वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत -
______ चित्राणि दृश्यन्ते।
पर्याय
अहम्
माम्
अस्माभिः
मह्यम्
MCQ
रिकाम्या जागा भरा
उत्तर
अस्माभिः चित्राणि दृश्यन्ते।
व्याख्या:
कर्मवाच्य में कर्ता में तृतीया विभक्ति एवं क्रिया के अनुसार वचन प्रयुक्त होता है जैसे - यदि कर्ता क्रिया प्रथम पुरुष बहुवचन (दृश्यते) की है तो कर्ता मे भी तृतीया विभक्ति बहुवचन में 'अस्माभिः' होगा।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?