English

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।

Options

  • पुत्रदैन्यम्

  • पुत्रदैन्यः

  • दीनपुत्रः 

  • पुत्रदीनताम्‌

MCQ

Solution

पुत्रदैन्यम्

व्याख्या:

षष्ठी तत्पुरुष समास के अनुसार 'पुत्रस्य दैन्य' समास विग्रह में सामासिक पद बनाते समय प्रथम पद (पुत्रस्य) में 'स्य' षष्ठी विभक्ति का लोप होकर सामासिक पद 'पुत्रदैन्यम्‌' उचित है।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×