Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
Options
पुत्रदैन्यम्
पुत्रदैन्यः
दीनपुत्रः
पुत्रदीनताम्
MCQ
Solution
पुत्रदैन्यम्
व्याख्या:
षष्ठी तत्पुरुष समास के अनुसार 'पुत्रस्य दैन्य' समास विग्रह में सामासिक पद बनाते समय प्रथम पद (पुत्रस्य) में 'स्य' षष्ठी विभक्ति का लोप होकर सामासिक पद 'पुत्रदैन्यम्' उचित है।
shaalaa.com
Is there an error in this question or solution?