Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
विकल्प
पुत्रदैन्यम्
पुत्रदैन्यः
दीनपुत्रः
पुत्रदीनताम्
MCQ
उत्तर
पुत्रदैन्यम्
व्याख्या:
षष्ठी तत्पुरुष समास के अनुसार 'पुत्रस्य दैन्य' समास विग्रह में सामासिक पद बनाते समय प्रथम पद (पुत्रस्य) में 'स्य' षष्ठी विभक्ति का लोप होकर सामासिक पद 'पुत्रदैन्यम्' उचित है।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?