हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।

विकल्प

  • पुत्रदैन्यम्

  • पुत्रदैन्यः

  • दीनपुत्रः 

  • पुत्रदीनताम्‌

MCQ

उत्तर

पुत्रदैन्यम्

व्याख्या:

षष्ठी तत्पुरुष समास के अनुसार 'पुत्रस्य दैन्य' समास विग्रह में सामासिक पद बनाते समय प्रथम पद (पुत्रस्य) में 'स्य' षष्ठी विभक्ति का लोप होकर सामासिक पद 'पुत्रदैन्यम्‌' उचित है।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×