Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
राजासनं खलु एतत्।
विकल्प
राज्ञोः आसनम्
राजनि आसनम्
राज्ञः आसनम्
राजा आसनम्
MCQ
उत्तर
राज्ञः आसनम्
व्याख्या:
'राजासनं' सामासिक पद में हिन्दी अर्थ 'राजा का आसन' करते समय षष्ठी तत्पुरुष समास नियमानुसार प्रथम पद 'राजामें षष्ठी विभक्ति प्रयुक्त होने पर 'राज्ञः' होगा।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?