Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
राजासनं खलु एतत्।
Options
राज्ञोः आसनम्
राजनि आसनम्
राज्ञः आसनम्
राजा आसनम्
MCQ
Solution
राज्ञः आसनम्
व्याख्या:
'राजासनं' सामासिक पद में हिन्दी अर्थ 'राजा का आसन' करते समय षष्ठी तत्पुरुष समास नियमानुसार प्रथम पद 'राजामें षष्ठी विभक्ति प्रयुक्त होने पर 'राज्ञः' होगा।
shaalaa.com
Is there an error in this question or solution?