English

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - राजासनं खलु एतत्‌। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

राजासनं खलु एतत्‌।

Options

  • राज्ञोः आसनम्‌

  • राजनि आसनम्‌

  • राज्ञः आसनम्‌

  • राजा आसनम्‌

MCQ

Solution

राज्ञः आसनम्‌

व्याख्या:

'राजासनं' सामासिक पद में हिन्दी अर्थ 'राजा का आसन' करते समय षष्ठी तत्पुरुष समास नियमानुसार प्रथम पद 'राजामें षष्ठी विभक्ति प्रयुक्त होने पर 'राज्ञः' होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×