English

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चिनुत - हरिततरूणां ललितलतानां माला रमणीया। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चिनुत -

हरिततरूणां ललितलतानां माला रमणीया

Options

  • रमणीय + आ

  • रमणीया + आ

  • रमणीय + टाप्‌

  • रमणी + टाप्‌

MCQ

Solution

रमणीय + टाप्‌

व्याख्या:

'रमणीया' शब्द स्त्रीलिंग है। 'रमणीय' पुल्लिंग शब्द को स्त्रीलिंग बनाने के लिए 'टाप्‌' स्त्रीलिंग प्रत्यय का प्रयोग किया जाता है।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×