Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
ततः प्रविशतः तापसौ कुशलवौ।
Options
कुशः च लवः च
लवे च कुशे च
लवयोः च कुशयोः च
कुशस्य च लवस्य च
MCQ
Solution
कुशः च लवः च
व्याख्या:
'कुशलवौ' सामासिक पद में द्वंद्व समास के नियम के अनुसार, दोनों पद प्रधान होते हैं। समास विग्रह करते समय 'च' (और) का प्रयोग किया जाता है। सामासिक पद बनाते समय उत्तर पद (लवः) में प्रथम विभक्ति द्विवचन का प्रयोग होता है। अतः विग्रह 'कुशः च लवः च' ही उचित होगा।
shaalaa.com
Is there an error in this question or solution?