English

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - किं द्वयोरप्येकमेव प्रतिवचनम्‌। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

किं द्वयोरप्येकमेव प्रतिवचनम्‌

Options

  • वचनं वचने प्रति

  • वचनम्‌ वचनम्‌ प्रति

  • वचने वचनं इति 

  • वचनेन वचनेन इति

MCQ

Solution

वचनम्‌ वचनम्‌ प्रति

व्याख्या:

प्रति (वीप्सा) प्रथम पद में द्वितीय सप्तमी विभक्ति के अव्ययीभाव के अनुसार, 'प्रतिवचनं' सामासिक पद का विग्रह 'वचनं वचनं प्रति' ही उपयुक्त होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×