Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
किं द्वयोरप्येकमेव प्रतिवचनम्।
Options
वचनं वचने प्रति
वचनम् वचनम् प्रति
वचने वचनं इति
वचनेन वचनेन इति
MCQ
Solution
वचनम् वचनम् प्रति
व्याख्या:
प्रति (वीप्सा) प्रथम पद में द्वितीय सप्तमी विभक्ति के अव्ययीभाव के अनुसार, 'प्रतिवचनं' सामासिक पद का विग्रह 'वचनं वचनं प्रति' ही उपयुक्त होगा।
shaalaa.com
Is there an error in this question or solution?