Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
किं द्वयोरप्येकमेव प्रतिवचनम्।
पर्याय
वचनं वचने प्रति
वचनम् वचनम् प्रति
वचने वचनं इति
वचनेन वचनेन इति
MCQ
उत्तर
वचनम् वचनम् प्रति
व्याख्या:
प्रति (वीप्सा) प्रथम पद में द्वितीय सप्तमी विभक्ति के अव्ययीभाव के अनुसार, 'प्रतिवचनं' सामासिक पद का विग्रह 'वचनं वचनं प्रति' ही उपयुक्त होगा।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?