मराठी

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयः-पूरम्‌। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयः-पूरम्‌।

पर्याय

  • ग्राम अन्ते

  • ग्रामस्य अन्ते

  • ग्रामे अन्ते

  • ग्रामात्‌ अन्ते

MCQ

उत्तर

ग्रामात्‌ अन्ते

व्याख्या:

षष्ठी तत्पुरुष समास में 'के' कारक चिह्न के अनुसार, "ग्राम" शब्द में 'के' के कारण षष्ठी विभक्ति का प्रयोग होने पर "ग्रामस्य अन्ते" यह समास विग्रह उचित होगा।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×