English

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चिनुत - हिमकरस्य शीतल + त्व लोके प्रसिद्धम अस्ति। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चिनुत -

हिमकरस्य शीतल + त्व लोके प्रसिद्धम अस्ति।

Options

  • शीतलत्व 

  • शीतलत्वम्‌

  • शीतलता 

  • शीतलत्वाम्‌

MCQ

Solution

शीतलत्वम्‌

व्याख्या:

'शीतल + त्व' में 'त्व', प्रत्यय का प्रयोग भाववाचक संज्ञा बनाने के लिए होता है 'त्व' प्रत्यय का शब्द के साथ 'त्वं' जुड़कर 'शीतलत्वं' शब्द नपुंसक-लिंग एकवचन के रूप में प्रयुक्त होता है।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×