English

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चिनुत - युद्ध बल + मतुप्‌ जनः एव विजयं लभते। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चिनुत -

युद्ध बल + मतुप्‌ जनः एव विजयं लभते।

Options

  • बलमति 

  • बलवान्‌

  • बलवती 

  • बलवत्यः

MCQ

Solution

बलवान्‌

व्याख्या:

'बल + मतुप्‌' शब्द मे पुल्लिंग मे 'बलवान्‌' शब्द उपयुक्त है।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×