Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चिनुत -
युद्ध बल + मतुप् जनः एव विजयं लभते।
Options
बलमति
बलवान्
बलवती
बलवत्यः
MCQ
Solution
बलवान्
व्याख्या:
'बल + मतुप्' शब्द मे पुल्लिंग मे 'बलवान्' शब्द उपयुक्त है।
shaalaa.com
Is there an error in this question or solution?