English

रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत - उद्याने पक्षिणाम्‌ कलरवः चेतः प्रसादयति। - Sanskrit

Advertisements
Advertisements

Question

रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -

उद्याने पक्षिणाम्‌ कलरवः चेतः प्रसादयति।

Options

  • केषाम्‌ 

  • कुत्र

  • किम्‌

  • केन

MCQ

Solution

केषाम्‌ 

व्याख्या:

'उद्याने पक्षिणाम्‌ कलरवः चेतः प्रसतादयति- बगीचे में पक्षियों का चहचाहना मन को प्रसन्न करता है अर्थात्‌ कहाँ (बगीचे में) अतः उद्याने के स्थान पर प्रश्न वाचक शब्द 'कुत्र' प्रयुक्त होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×