हिंदी

अस्याः कथायाः लेखकः कः अस्ति? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अस्याः कथायाः लेखकः कः अस्ति?

एक पंक्ति में उत्तर

उत्तर

अस्या कथायाः लेखकः आचार्यः केशवचन्द्रदाशः अस्ति।

shaalaa.com
यद्भूतहितं तत्सत्यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: यद्भूतहितं तत्सत्यम् - अभ्यासः [पृष्ठ ६१]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 10 यद्भूतहितं तत्सत्यम्
अभ्यासः | Q 1. (क) | पृष्ठ ६१

संबंधित प्रश्न

पुष्करिण्याः नाम किमासीत्?


मुनिः कैः कारणैः चिन्तितः आसीत्?


बालकः कृष्णः पुष्कारिण्याः विषये किम् अकथयत्?


 महामत्स्यस्य सन्धानं कुत्र न प्राप्तम्?


वास्तविक सत्यं किमस्ति?


मातृभाषया भावार्थ लिखत-

ग्राम्यजनाः जलशोधनार्थम् अवश्यं शिक्षयितव्याः।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

असंतुष्टः।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

वारयित्वा ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

सम्यक्।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

आसीत् ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रसन्नाः ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

श्रेय।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

परिष्करणम् ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रथमतः।


 पुष्करिणीम् ______ नाना वृक्षाः सन्ति।


केन प्रकारेण ______ बोधयितव्याः?


प्रदूषित जलं ______ जनाः अपि रुग्णाः भवन्ति।


श्वः प्रभाते ______ कृत्वा जल निष्कासयत।


सन्धिच्छेदं कुरुत-

तत्रैव । 


सन्धिच्छेदं कुरुत-

सोऽपि।


सन्धिच्छेदं कुरुत-

पड्कोद्धारः।


सन्धिच्छेदं कुरुत-

अस्मिन्नवसरे ।


सन्धिच्छेदं कुरुत-

यथेच्छम् ।


संविग्रहं समासनाम लिखत-

तटसंलग्नाः ।


संविग्रहं समासनाम लिखत-

असंतुष्टः।


संविग्रहं समासनाम लिखत-

मिथ्यावादी।


संविग्रहं समासनाम लिखत-

कम्पितकण्ठेन।


संविग्रहं समासनाम लिखत-

बन्धच्छेदम्।


संविग्रहं समासनाम लिखत-

निर्मलम्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×