हिंदी

सन्धिच्छेदं कुरुत- तत्रैव । - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

सन्धिच्छेदं कुरुत-

तत्रैव । 

एक पंक्ति में उत्तर

उत्तर

तत्रैव = तत्र + एव

shaalaa.com
यद्भूतहितं तत्सत्यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: यद्भूतहितं तत्सत्यम् - अभ्यासः [पृष्ठ ६२]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 10 यद्भूतहितं तत्सत्यम्
अभ्यासः | Q 6.1 | पृष्ठ ६२

संबंधित प्रश्न

अस्याः कथायाः लेखकः कः अस्ति?


पुष्करिण्याः नाम किमासीत्?


मुनिः कैः कारणैः चिन्तितः आसीत्?


मुनिः जनान् किम् अपृच्छत्?


बालकः कृष्णः पुष्कारिण्याः विषये किम् अकथयत्?


 महामत्स्यस्य सन्धानं कुत्र न प्राप्तम्?


वास्तविक सत्यं किमस्ति?


मातृभाषया भावार्थ लिखत-

पुष्करिणीतः पङ्कोद्धारो न भवति।


मातृभाषया भावार्थ लिखत-

ग्राम्यजनाः जलशोधनार्थम् अवश्यं शिक्षयितव्याः।


मातृभाषया आशयं स्पष्टीकुरुत-

“सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् ।
यद्भूतहितमत्यन्तमेतत् सत्यं मतं मम।।”


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

असंतुष्टः।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

वारयित्वा ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रतारितवान् ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

सम्यक्।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

आसीत् ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रसन्नाः ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

श्रेय।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

परिष्करणम् ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रथमतः।


 पुष्करिणीम् ______ नाना वृक्षाः सन्ति।


केन प्रकारेण ______ बोधयितव्याः?


प्रदूषित जलं ______ जनाः अपि रुग्णाः भवन्ति।


जलेऽस्मिन् ______ अस्ति।


श्वः प्रभाते ______ कृत्वा जल निष्कासयत।


सन्धिच्छेदं कुरुत-

सोऽपि।


सन्धिच्छेदं कुरुत-

अस्मिन्नवसरे ।


सन्धिच्छेदं कुरुत-

तद्रात्री ।


संविग्रहं समासनाम लिखत-

तटसंलग्नाः ।


संविग्रहं समासनाम लिखत-

असंतुष्टः।


संविग्रहं समासनाम लिखत-

मिथ्यावादी।


संविग्रहं समासनाम लिखत-

बन्धच्छेदम्।


संविग्रहं समासनाम लिखत-

निर्मलम्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×