हिंदी

मातृभाषया भावार्थ लिखत- पुष्करिणीतः पङ्कोद्धारो न भवति। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

मातृभाषया भावार्थ लिखत-

पुष्करिणीतः पङ्कोद्धारो न भवति।

संक्षेप में उत्तर

उत्तर

इस पंक्ति का भावार्थ यही है कि जब जल में कीचड़ बढ़ने लगती है तो वह अशुद्ध हो जाता है और अशुद्ध जल पीने से अनेक रोग उत्पन्न हो सकते हैं, अतः जल से कीचड़ निकालना और जल साफ करना अत्यन्त अनिवार्य हो जाता है। पुष्कारिणी से कीचड़ नहीं निकाली जा रही – यही चिन्ता का विषय था मुनि का भी।

shaalaa.com
यद्भूतहितं तत्सत्यम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: यद्भूतहितं तत्सत्यम् - अभ्यासः [पृष्ठ ६२]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 10 यद्भूतहितं तत्सत्यम्
अभ्यासः | Q 2. (क) | पृष्ठ ६२

संबंधित प्रश्न

अस्याः कथायाः लेखकः कः अस्ति?


पुष्करिण्याः नाम किमासीत्?


मुनिः कैः कारणैः चिन्तितः आसीत्?


मुनिः जनान् किम् अपृच्छत्?


बालकः कृष्णः पुष्कारिण्याः विषये किम् अकथयत्?


वास्तविक सत्यं किमस्ति?


मातृभाषया भावार्थ लिखत-

ग्राम्यजनाः जलशोधनार्थम् अवश्यं शिक्षयितव्याः।


मातृभाषया आशयं स्पष्टीकुरुत-

“सत्यस्य वचनं श्रेयः सत्यादपि हितं भवेत् ।
यद्भूतहितमत्यन्तमेतत् सत्यं मतं मम।।”


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

आनीय।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

असंतुष्टः।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

वारयित्वा ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रतारितवान् ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

सम्यक्।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रसन्नाः ।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

श्रेय।


अधोलिखिताना शब्दाना पदपरिचयं लिखत-

प्रथमतः।


 पुष्करिणीम् ______ नाना वृक्षाः सन्ति।


केन प्रकारेण ______ बोधयितव्याः?


प्रदूषित जलं ______ जनाः अपि रुग्णाः भवन्ति।


जलेऽस्मिन् ______ अस्ति।


श्वः प्रभाते ______ कृत्वा जल निष्कासयत।


सन्धिच्छेदं कुरुत-

तत्रैव । 


सन्धिच्छेदं कुरुत-

सोऽपि।


सन्धिच्छेदं कुरुत-

पड्कोद्धारः।


सन्धिच्छेदं कुरुत-

अस्मिन्नवसरे ।


सन्धिच्छेदं कुरुत-

यथेच्छम् ।


संविग्रहं समासनाम लिखत-

तटसंलग्नाः ।


संविग्रहं समासनाम लिखत-

असंतुष्टः।


संविग्रहं समासनाम लिखत-

मिथ्यावादी।


संविग्रहं समासनाम लिखत-

कम्पितकण्ठेन।


संविग्रहं समासनाम लिखत-

ग्राम्यजनान्।


संविग्रहं समासनाम लिखत-

बन्धच्छेदम्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×