हिंदी

बालकाः धेनुं कदलीफलानि भोजयन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

बालकाः धेनुं कदलीफलानि भोजयन्ति।

विकल्प

  • आम्

  •  न

MCQ
सत्य या असत्य

उत्तर

बालकाः धेनुं कदलीफलानि भोजयन्ति।- आम्

shaalaa.com
कः रक्षति कः रक्षितः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: कः रक्षति कः रक्षितः - अभ्यासः [पृष्ठ ९१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 6. (छ) | पृष्ठ ९१

संबंधित प्रश्न

केन पीडितः वैभवः बहिरागतः?


मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


रोजलिन् आगत्य किं करोति?


अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

काञ्चित् = ______ + चित्


सन्धिविच्छेदं पूरयत–

कलमेत्यादीनि =  ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______


प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×