हिंदी

सन्धिविच्छेदं पूरयत– काञ्चित् = ______ + चित् - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

सन्धिविच्छेदं पूरयत–

काञ्चित् = ______ + चित्

रिक्त स्थान भरें

उत्तर

काञ्चित् = काम् + चित्

shaalaa.com
कः रक्षति कः रक्षितः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: कः रक्षति कः रक्षितः - अभ्यासः [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 4. (ग) | पृष्ठ ९०

संबंधित प्रश्न

भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?


वयं शिक्षिताः अपि कथमाचरामः?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


रोजलिन् आगत्य किं करोति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 


विशेषणपदैः सह विशेष्यपदानि योजयत–

काञ्चित् अवकरम्
स्वच्छानि स्वास्थ्यकरी
पिहिते क्षतिः
स्वच्छता शान्तिम्
गच्छन्ति गृहाणि
अन्यत् अवकरकण्डोले
महती मित्राणि

प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×