हिंदी

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत– अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।

एक पंक्ति में उत्तर

उत्तर

अधुना प्लास्टिकनिर्मितानि किं प्रायः प्राप्यन्ते?

shaalaa.com
कः रक्षति कः रक्षितः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: कः रक्षति कः रक्षितः - अभ्यासः [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 3. (ङ) | पृष्ठ ९०

संबंधित प्रश्न

वयं शिक्षिताः अपि कथमाचरामः?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?


विनयः संगीतामाहूय किं वदति?


अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

काञ्चित् = ______ + चित्


सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 


विशेषणपदैः सह विशेष्यपदानि योजयत–

काञ्चित् अवकरम्
स्वच्छानि स्वास्थ्यकरी
पिहिते क्षतिः
स्वच्छता शान्तिम्
गच्छन्ति गृहाणि
अन्यत् अवकरकण्डोले
महती मित्राणि

मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


वायुं विना क्षणमपि जीवितुं न शक्यते।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×