हिंदी

सन्धिविच्छेदं पूरयत– तद्वनम् = ______+ वनम् - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 

रिक्त स्थान भरें

उत्तर १

 तद्वनम् = तत् + वनम् 

shaalaa.com

उत्तर २

तद्वनम् = तद् + वनम् 

shaalaa.com
कः रक्षति कः रक्षितः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: कः रक्षति कः रक्षितः - अभ्यासः [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 4. (घ) | पृष्ठ ९०

संबंधित प्रश्न

भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?


मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?


वयं शिक्षिताः अपि कथमाचरामः?


विनयः संगीतामाहूय किं वदति?


रोजलिन् आगत्य किं करोति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

सर्वे किं प्राप्ताः प्रसन्नाः भवन्ति।


सन्धिविच्छेदं पूरयत–

ग्रीष्मर्तौ = ______ + ऋतौ


सन्धिविच्छेदं पूरयत–

बहिरागत्य = बहिः + ______


प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।


मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


घटनाक्रमामनुसारं लिखत–

(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×