Advertisements
Advertisements
प्रश्न
भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
उत्तर
वृक्षाः।
APPEARS IN
संबंधित प्रश्न
वयं शिक्षिताः अपि कथमाचरामः?
प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
विनयः संगीतामाहूय किं वदति?
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत
धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वायुवेगः सर्वथाऽवरुद्ध: आसीत्।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति।
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
सन्धिविच्छेदं पूरयत–
ग्रीष्मर्तौ = ______ + ऋतौ
सन्धिविच्छेदं पूरयत–
बहिरागत्य = बहिः + ______
सन्धिविच्छेदं पूरयत–
काञ्चित् = ______ + चित्
सन्धिविच्छेदं पूरयत–
तद्वनम् = ______+ वनम्
सन्धिविच्छेदं पूरयत–
कलमेत्यादीनि = ______ + ______ + ______
सन्धिविच्छेदं पूरयत–
अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______
अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
वायुं विना क्षणमपि जीवितुं न शक्यते।
घटनाक्रमामनुसारं लिखत–
(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।