Advertisements
Advertisements
प्रश्न
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
वायुवेगः सर्वथाऽवरुद्ध: आसीत्।
उत्तर
किं सर्वथावरुद्धः आसीत्?
APPEARS IN
संबंधित प्रश्न
केन पीडितः वैभवः बहिरागतः?
मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?
अद्य निदाघतापतप्तस्य किं शुष्कतां याति?
परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?
सन्धिविच्छेदं पूरयत–
बहिरागत्य = बहिः + ______
सन्धिविच्छेदं पूरयत–
तद्वनम् = ______+ वनम्
सन्धिविच्छेदं पूरयत–
कलमेत्यादीनि = ______ + ______ + ______
सन्धिविच्छेदं पूरयत–
अतीवानन्दप्रदोऽयम् = ______+ आनन्दप्रदः + ______
विशेषणपदैः सह विशेष्यपदानि योजयत–
काञ्चित् | अवकरम् |
स्वच्छानि | स्वास्थ्यकरी |
पिहिते | क्षतिः |
स्वच्छता | शान्तिम् |
गच्छन्ति | गृहाणि |
अन्यत् | अवकरकण्डोले |
महती | मित्राणि |
प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
मार्गे मित्राणि अवकरभाण्डारं यत्र–तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।
एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
बालकाः धेनुं कदलीफलानि भोजयन्ति।
घटनाक्रमामनुसारं लिखत–
(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।