हिंदी

वायुं विना क्षणमपि जीवितुं न शक्यते। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वायुं विना क्षणमपि जीवितुं न शक्यते।

विकल्प

  • आम्

  •  न

MCQ
सत्य या असत्य

उत्तर

वायुं विना क्षणमपि जीवितुं न शक्यते।- आम्

shaalaa.com
कः रक्षति कः रक्षितः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: कः रक्षति कः रक्षितः - अभ्यासः [पृष्ठ ९१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 12 कः रक्षति कः रक्षितः
अभ्यासः | Q 6. (घ) | पृष्ठ ९१

संबंधित प्रश्न

केन पीडितः वैभवः बहिरागतः?


मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?


वयं शिक्षिताः अपि कथमाचरामः?


प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?


अद्य निदाघतापतप्तस्य किं शुष्कतां याति?


परमिन्दर् गृहात् बहिरागत्य किं पश्यति?


अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?


विनयः संगीतामाहूय किं वदति?


रोजलिन् आगत्य किं करोति?


अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म ।


रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–

अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।


सन्धिविच्छेदं पूरयत–

तद्वनम् = ______+ वनम् 


अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।


रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।


बालकाः धेनुं कदलीफलानि भोजयन्ति।


घटनाक्रमामनुसारं लिखत–

(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र–तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×