Advertisements
Advertisements
प्रश्न
भग्रमनोरथ: बालः किम् अचिन्तयत्?
उत्तर
भग्रमनोरथ: बालः अचिन्तयत्-‘अस्मिन् जगति प्रत्येकं स्व-स्वकृत्ये निमग्नः भवति। कोऽपि अहमिव वृथा कालक्षेपं न सहते। अतः अहमपि स्वोचितं करोमि।’.
APPEARS IN
संबंधित प्रश्न
बालः कदा क्रीडितुं निर्जगाम?
बालकः कुत्र व्रजन्त मधुकरम् अपशयत् ?
के मधुसंग्रहवाग्राः अभवन्?
चटकाः कया तृणशालकादिकम् अददाती?
चटकः कस्य शाखायां नीडं रचयति?
बालकः कीदृशं श्वानं पश्यति?
बालकः कीदृशं चटकम् अपश्यत्?
खिन्नः बालकः श्वानं किम् अकथयत्?
कुक्कुरः मानुषाणां मित्रम् अस्ति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स महती वैदुषीं लब्धवान्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –
‘क’ स्तम्भ | ख’ स्तम्भ | ||
(क) | दृष्टिपथम् | (1) | पुष्पाणाम् उद्यानम् |
(ख) | पुस्तकदासाः | (2) | विद्यायाः व्यसनी |
(ग) | विद्याव्यसनी | (3) | दृष्टेः पन्थाः |
(घ) | पुष्पोद्यानम् | (4) | पुस्तकानां दासाः |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
खिन्नः बाल: | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
पलायमानं श्वानम् | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
स्वादूनि भक्ष्यकवलानि | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
त्वरमाणाः वयस्याः | ______ | ______ |