हिंदी

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।

एक पंक्ति में उत्तर

उत्तर

कस्मात् मया न भ्रष्टव्यम् इति?

shaalaa.com
भ्रान्तो बाल:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: भ्रान्तो बालः - अभ्यासः [पृष्ठ ४२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 6 भ्रान्तो बालः
अभ्यासः | Q 5. (ङ) | पृष्ठ ४२

संबंधित प्रश्न

बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?


कः तंद्रालुः भवति?


बालकः कीदृशं श्वानं पश्यति?


श्वानः कीदृशे दिवसे पर्यटसि?


बालकः कीदृशं चटकम् अपश्यत्?


खिन्नः बालकः श्वानं किम् अकथयत्?


निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य। 
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।


“भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङग्लभाषया वा लिखत।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत- 

स्वादूनि भक्ष्यकवलानि ते दास्यामि।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

चटकः स्वकर्माणि व्यग्रः आसीत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

महती वैदुषीं लब्धवान्।


‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –

‘क’ स्तम्भ  ख’ स्तम्भ
(क) दृष्टिपथम्  (1) पुष्पाणाम् उद्यानम्
(ख) पुस्तकदासाः (2)  विद्यायाः व्यसनी
(ग)  विद्याव्यसनी (3) दृष्टेः पन्थाः
(घ) पुष्पोद्यानम् (4)  पुस्तकानां दासाः

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
खिन्नः बाल: ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
प्रीतः बालक ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
त्वरमाणाः वयस्याः ______ ______

मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×