Advertisements
Advertisements
प्रश्न
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।
उत्तर
कस्मात् मया न भ्रष्टव्यम् इति?
APPEARS IN
संबंधित प्रश्न
बालः कदा क्रीडितुं निर्जगाम?
कः तंद्रालुः भवति?
के मधुसंग्रहवाग्राः अभवन्?
चटकः कस्य शाखायां नीडं रचयति?
बालकः कीदृशं श्वानं पश्यति?
बालकः कीदृशं चटकम् अपश्यत्?
बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
भग्रमनोरथ: बालः किम् अचिन्तयत्?
“भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङग्लभाषया वा लिखत।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
स्वादूनि भक्ष्यकवलानि ते दास्यामि।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत
चटकः स्वकर्माणि व्यग्रः आसीत्।
कुक्कुरः मानुषाणां मित्रम् अस्ति।
‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –
‘क’ स्तम्भ | ख’ स्तम्भ | ||
(क) | दृष्टिपथम् | (1) | पुष्पाणाम् उद्यानम् |
(ख) | पुस्तकदासाः | (2) | विद्यायाः व्यसनी |
(ग) | विद्याव्यसनी | (3) | दृष्टेः पन्थाः |
(घ) | पुष्पोद्यानम् | (4) | पुस्तकानां दासाः |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
खिन्नः बाल: | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
प्रीतः बालक | ______ | ______ |
मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?