मराठी

कः तंद्रालुः भवति - Sanskrit

Advertisements
Advertisements

प्रश्न

कः तंद्रालुः भवति?

एक शब्द/वाक्यांश उत्तर

उत्तर

बालः ।

shaalaa.com
भ्रान्तो बाल:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: भ्रान्तो बालः - अभ्यासः [पृष्ठ ४२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 6 भ्रान्तो बालः
अभ्यासः | Q 1. (क) | पृष्ठ ४२

संबंधित प्रश्‍न

बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?


बालकः कुत्र व्रजन्त मधुकरम् अपशयत् ?


के मधुसंग्रहवाग्राः अभवन्?


चटकाः कया तृणशालकादिकम् अददाती?


बालकः कीदृशं श्वानं पश्यति?


श्वानः कीदृशे दिवसे पर्यटसि?


बालकः कीदृशं चटकम् अपश्यत्?


भग्रमनोरथ: बालः किम् अचिन्तयत्?


“भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङग्लभाषया वा लिखत।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत- 

स्वादूनि भक्ष्यकवलानि ते दास्यामि।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

चटकः स्वकर्माणि व्यग्रः आसीत्।


‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।


अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
खिन्नः बाल: ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
पलायमानं श्वानम्  ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
स्वादूनि भक्ष्यकवलानि ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
प्रीतः बालक ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
त्वरमाणाः वयस्याः ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×