Advertisements
Advertisements
प्रश्न
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
प्रीतः बालक | ______ | ______ |
उत्तर
विशेषणम् | विशेष्यम् | |
प्रीतः बालक | प्रीतः | बालक |
APPEARS IN
संबंधित प्रश्न
बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?
कः तंद्रालुः भवति?
बालकः कुत्र व्रजन्त मधुकरम् अपशयत् ?
के मधुसंग्रहवाग्राः अभवन्?
चटकाः कया तृणशालकादिकम् अददाती?
बालकः कीदृशं श्वानं पश्यति?
श्वानः कीदृशे दिवसे पर्यटसि?
बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?
भग्रमनोरथ: बालः किम् अचिन्तयत्?
निम्नलिखितस्य श्लोकस्य भावार्थं हिन्दीभाषया आङ्ग्लभाषया वा लिखत –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।।
“भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङग्लभाषया वा लिखत।
कुक्कुरः मानुषाणां मित्रम् अस्ति।
‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।
‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –
‘क’ स्तम्भ | ख’ स्तम्भ | ||
(क) | दृष्टिपथम् | (1) | पुष्पाणाम् उद्यानम् |
(ख) | पुस्तकदासाः | (2) | विद्यायाः व्यसनी |
(ग) | विद्याव्यसनी | (3) | दृष्टेः पन्थाः |
(घ) | पुष्पोद्यानम् | (4) | पुस्तकानां दासाः |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
स्वादूनि भक्ष्यकवलानि | ______ | ______ |
अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –
विशेषणम् | विशेष्यम् | |
त्वरमाणाः वयस्याः | ______ | ______ |