मराठी

‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत – ‘क’ स्तम्भ ख’ स्तम्भ (क)दृष्टिपथम् , (ख) पुस्तकदासाः, (ग) विद्याव्यसनी, (घ)पुष्पोद्यानम्, (1)पुष्पाणाम् उद्यानम्, - Sanskrit

Advertisements
Advertisements

प्रश्न

‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –

‘क’ स्तम्भ  ख’ स्तम्भ
(क) दृष्टिपथम्  (1) पुष्पाणाम् उद्यानम्
(ख) पुस्तकदासाः (2)  विद्यायाः व्यसनी
(ग)  विद्याव्यसनी (3) दृष्टेः पन्थाः
(घ) पुष्पोद्यानम् (4)  पुस्तकानां दासाः
जोड्या लावा/जोड्या जुळवा

उत्तर

‘क’ स्तम्भ  ख’ स्तम्भ
(क) दृष्टिपथम्  (3) दृष्टेः पन्थाः
(ख) पुस्तकदासाः  (4)  पुस्तकानां दासाः
(ग)  विद्याव्यसनी  (2) विद्यायाः व्यसनी
(घ) पुष्पोद्यानम्  (1) पुष्पाणाम् उद्यानम्
shaalaa.com
भ्रान्तो बाल:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: भ्रान्तो बालः - अभ्यासः [पृष्ठ ४३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 6 भ्रान्तो बालः
अभ्यासः | Q 7 | पृष्ठ ४३

संबंधित प्रश्‍न

बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?


कः तंद्रालुः भवति?


बालकः कुत्र व्रजन्त मधुकरम् अपशयत् ?


के मधुसंग्रहवाग्राः अभवन्?


चटकाः कया तृणशालकादिकम् अददाती?


बालकः कीदृशं श्वानं पश्यति?


श्वानः कीदृशे दिवसे पर्यटसि?


बालकः कीदृशं चटकम् अपश्यत्?


खिन्नः बालकः श्वानं किम् अकथयत्?


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत- 

स्वादूनि भक्ष्यकवलानि ते दास्यामि।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

चटकः स्वकर्माणि व्यग्रः आसीत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

महती वैदुषीं लब्धवान्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

रक्षानियोगकरणात् मया न भ्रष्टव्यम् इति।


‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।


अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
खिन्नः बाल: ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
प्रीतः बालक ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
त्वरमाणाः वयस्याः ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×