मराठी

मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्? - Sanskrit

Advertisements
Advertisements

प्रश्न

मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?

एका वाक्यात उत्तर

उत्तर

मधुकर: बालकस्य आह्वान तिरस्कृतवान् यतः सः मधुसंग्रह व्यग्रः आसीत्।

shaalaa.com
भ्रान्तो बाल:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: भ्रान्तो बालः - अभ्यासः [पृष्ठ ४२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 6 भ्रान्तो बालः
अभ्यासः | Q 2. (ग) | पृष्ठ ४२

संबंधित प्रश्‍न

बालस्य मित्राणि किमर्थं त्वरमाणा बभूवुः?


कः तंद्रालुः भवति?


के मधुसंग्रहवाग्राः अभवन्?


चटकाः कया तृणशालकादिकम् अददाती?


चटकः कस्य शाखायां नीडं रचयति?


बालकः कीदृशं श्वानं पश्यति?


श्वानः कीदृशे दिवसे पर्यटसि?


“भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङग्लभाषया वा लिखत।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत- 

स्वादूनि भक्ष्यकवलानि ते दास्यामि।


 कुक्कुरः मानुषाणां मित्रम् अस्ति।


‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।


‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –

‘क’ स्तम्भ  ख’ स्तम्भ
(क) दृष्टिपथम्  (1) पुष्पाणाम् उद्यानम्
(ख) पुस्तकदासाः (2)  विद्यायाः व्यसनी
(ग)  विद्याव्यसनी (3) दृष्टेः पन्थाः
(घ) पुष्पोद्यानम् (4)  पुस्तकानां दासाः

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
प्रीतः बालक ______ ______

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
त्वरमाणाः वयस्याः ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×