हिंदी

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत चटकः स्वकर्माणि व्यग्रः आसीत्। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत

चटकः स्वकर्माणि व्यग्रः आसीत्।

एक पंक्ति में उत्तर

उत्तर

चटकः कस्मिन् व्यग्रः आसीत्?

shaalaa.com
भ्रान्तो बाल:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: भ्रान्तो बालः - अभ्यासः [पृष्ठ ४२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 6 भ्रान्तो बालः
अभ्यासः | Q 5. (ख) | पृष्ठ ४२

संबंधित प्रश्न

बालः कदा क्रीडितुं निर्जगाम?


कः तंद्रालुः भवति?


बालकः चटकाय क्रीडनार्थं कीदृशं लोभं दत्तवान्?


खिन्नः बालकः श्वानं किम् अकथयत्?


भग्रमनोरथ: बालः किम् अचिन्तयत्?


“भ्रान्तो बालः” इति कथायाः सारांशं हिन्दीभाषया आङग्लभाषया वा लिखत।


 कुक्कुरः मानुषाणां मित्रम् अस्ति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

महती वैदुषीं लब्धवान्।


‘एतेभ्यः नमः’ इति उदाहरणमनुसृत्य नमः इत्यस्य योगे चतुर्थी विभक्तेः प्रयोगं कृत्वा पञ्चवाक्यानि रचयत।


‘क’ स्तम्भे समस्तपदानि ‘ख’ स्तम्भे च तेषां विग्रहः दत्तानि, तानि यथासमक्षं लिखत –

‘क’ स्तम्भ  ख’ स्तम्भ
(क) दृष्टिपथम्  (1) पुष्पाणाम् उद्यानम्
(ख) पुस्तकदासाः (2)  विद्यायाः व्यसनी
(ग)  विद्याव्यसनी (3) दृष्टेः पन्थाः
(घ) पुष्पोद्यानम् (4)  पुस्तकानां दासाः

अधोलिखितेषु पदयुग्मेषु एकं विशेष्यपदम् अपरञ्च विशेषणपदम्। विशेषणपदम् विशेष्यपदं च पृथक्-पृथक् चित्वा लिखत –

  विशेषणम् विशेष्यम्
त्वरमाणाः वयस्याः ______ ______

मधुकर: बालकस्य आह्वानं केन कारणेन तिरस्कृतवान्?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×