हिंदी

चित्राणि दृष्ट्वा संख्यां लिखत- षट् तालाः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

चित्राणि दृष्ट्वा संख्यां लिखत-

______ तालाः।

रिक्त स्थान भरें

उत्तर

षट् तालाः।

shaalaa.com
दशमः त्वम् असि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: दशमः त्वम् असि - अभ्यासः [पृष्ठ ७३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 12 दशमः त्वम् असि
अभ्यासः | Q 5.6 | पृष्ठ ७३

संबंधित प्रश्न

कति बालकाः स्नानाय अगच्छन् ? 


ते स्नानाय कुत्र अगच्छन् ?


मार्गे कः आगच्छत्?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सुखिताः तूष्णीम् अतिष्ठन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

कोऽपि पथिकः न आगच्छत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

नायकः अवदत्-दशमः त्वम् असि इति।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

ते बालकाः ______ नद्याः उत्तीर्णः।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पुस्तकानि ______ विद्यालयं गच्छ।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।


चित्राणि दृष्ट्वा संख्यां लिखत-

______  चटकाः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पुस्तकम्।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ मयूरौ।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ बालिके।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×