Advertisements
Advertisements
प्रश्न
चित्राणि दृष्ट्वा संख्यां लिखत-
______ तालाः।
उत्तर
षट् तालाः।
APPEARS IN
संबंधित प्रश्न
कति बालकाः स्नानाय अगच्छन् ?
ते स्नानाय कुत्र अगच्छन् ?
मार्गे कः आगच्छत्?
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सुखिताः तूष्णीम् अतिष्ठन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
कोऽपि पथिकः न आगच्छत्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
नायकः अवदत्-दशमः त्वम् असि इति।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
ते बालकाः ______ नद्याः उत्तीर्णः।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पुस्तकानि ______ विद्यालयं गच्छ।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ चटकाः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पुस्तकम्।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ मयूरौ।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ बालिके।