हिंदी

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 12 - दशमः त्वम् असि [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 12 - दशमः त्वम् असि - Shaalaa.com
Advertisements

Solutions for Chapter 12: दशमः त्वम् असि

Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Ruchira Class 6.


अभ्यासः
अभ्यासः [Pages 70 - 72]

NCERT solutions for Sanskrit - Ruchira Class 6 12 दशमः त्वम् असि अभ्यासः [Pages 70 - 72]

अभ्यासः | Q 1. | Page 70

उच्चारणं कुरुत-

पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्त्रः त्रीणि
चत्वारः चतस्त्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश

प्रश्नानाम् उत्तराणि लिखत-

अभ्यासः | Q 2. (क) | Page 71

कति बालकाः स्नानाय अगच्छन् ? 

अभ्यासः | Q 2. (ख) | Page 71

ते स्नानाय कुत्र अगच्छन् ?

अभ्यासः | Q 2. (ग) | Page 71

ते कं निश्चयम् अकुर्वन् ?

अभ्यासः | Q 2. (घ) | Page 71

मार्गे कः आगच्छत्?

अभ्यासः | Q 2. (ङ) | Page 71

 पथिकः किम् अवदत् ?

अभ्यासः | Q 3. (क) | Page 71

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

दशबालकाः स्नानाय अगच्छन्। 

अभ्यासः | Q 3. (ख) | Page 71

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

 सर्वे वाटिकायाम् अभ्रमन्।

अभ्यासः | Q 3. (ग) | Page 71

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते वस्तुतः नव बालकाः एव आसन्।

अभ्यासः | Q 3. (घ) | Page 71

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- 

बालकः स्वं न अगणयत्।

अभ्यासः | Q 3. (ङ) | Page 71

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

एकः बालकः नद्यां मग्नः।

अभ्यासः | Q 3. (च) | Page 71

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सुखिताः तूष्णीम् अतिष्ठन्।

अभ्यासः | Q 3. (छ) | Page 71

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

कोऽपि पथिकः न आगच्छत्।

अभ्यासः | Q 3. (ज) | Page 71

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

नायकः अवदत्-दशमः त्वम् असि इति।

अभ्यासः | Q 3. (झ) | Page 72

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।

अभ्यासः | Q 4. (क) | Page 72

मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

ते बालकाः ______ नद्याः उत्तीर्णः।

  • गणयित्वा

  • श्रृत्वा

  • दृष्ट्वा

  • कृत्वा

  • गृहीत्वा

  • तीर्त्वा

अभ्यासः | Q 4. (ख) | Page 72

मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् दुःखितान् ______ अपृच्छत्।

  • गणयित्वा

  • श्रृत्वा

  • दृष्ट्वा

  • कृत्वा

  • गृहीत्वा

  • तीर्त्वा

अभ्यासः | Q 4. (ग) | Page 72

मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पुस्तकानि ______ विद्यालयं गच्छ।

  • गणयित्वा

  • श्रृत्वा

  • दृष्ट्वा

  • कृत्वा

  • गृहीत्वा

  • तीर्त्वा

अभ्यासः | Q 4. (घ) | Page 72

मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।

  • गणयित्वा

  • श्रृत्वा

  • दृष्ट्वा

  • कृत्वा

  • गृहीत्वा

  • तीर्त्वा

अभ्यासः | Q 4. (ङ) | Page 72

मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।

  • गणयित्वा

  • श्रृत्वा

  • दृष्ट्वा

  • कृत्वा

  • गृहीत्वा

  • तीर्त्वा

अभ्यासः | Q 4. (च) | Page 72

मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

मोहनः कार्यं ______ गृहं गच्छति।

  • गणयित्वा

  • श्रृत्वा

  • श्रृत्वा

  • कृत्वा

  • गृहीत्वा

  • तीर्त्वा

अभ्यासः | Q 5.1 | Page 72

चित्राणि दृष्ट्वा संख्यां लिखत-

______  कन्दुकानि।

अभ्यासः | Q 5.2 | Page 72

चित्राणि दृष्ट्वा संख्यां लिखत-

______  चटकाः।

अभ्यासः | Q 5.3 | Page 72

चित्राणि दृष्ट्वा संख्यां लिखत-

______ पुस्तकम्।

अभ्यासः | Q 5.4 | Page 72

चित्राणि दृष्ट्वा संख्यां लिखत-

______ मयूरौ।

अभ्यासः | Q 5.5 | Page 73

चित्राणि दृष्ट्वा संख्यां लिखत-

______ बालिके।

अभ्यासः | Q 5.6 | Page 73

चित्राणि दृष्ट्वा संख्यां लिखत-

______ तालाः।

अभ्यासः | Q 5.7 | Page 72

चित्राणि दृष्ट्वा संख्यां लिखत-

______ कपोताः।

अभ्यासः | Q 5.8 | Page 72

चित्राणि दृष्ट्वा संख्यां लिखत-

______ पत्राणि।

Solutions for 12: दशमः त्वम् असि

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 6 chapter 12 - दशमः त्वम् असि - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 12 - दशमः त्वम् असि

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 12 (दशमः त्वम् असि) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 6 chapter 12 दशमः त्वम् असि are दशमः त्वम् असि, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.

Using NCERT Sanskrit - Ruchira Class 6 solutions दशमः त्वम् असि exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 12, दशमः त्वम् असि Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×