हिंदी

उच्चारणं कुरुत- ,पुँल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे ,एकः ,एका ,एकम् ,द्वौ ,द्वे ,द्वे ,त्रयः, तिस्त्रः, त्रीणि ,चत्वारः, चतस्त्रः, चत्वारि - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उच्चारणं कुरुत-

पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्त्रः त्रीणि
चत्वारः चतस्त्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश
सारिणी

उत्तर

छात्राः स्वयमेव कुर्वन्ति।

shaalaa.com
दशमः त्वम् असि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: दशमः त्वम् असि - अभ्यासः [पृष्ठ ७०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 12 दशमः त्वम् असि
अभ्यासः | Q 1. | पृष्ठ ७०

संबंधित प्रश्न

कति बालकाः स्नानाय अगच्छन् ? 


मार्गे कः आगच्छत्?


 पथिकः किम् अवदत् ?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

 सर्वे वाटिकायाम् अभ्रमन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते वस्तुतः नव बालकाः एव आसन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- 

बालकः स्वं न अगणयत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

एकः बालकः नद्यां मग्नः।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सुखिताः तूष्णीम् अतिष्ठन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

कोऽपि पथिकः न आगच्छत्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् दुःखितान् ______ अपृच्छत्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पुस्तकानि ______ विद्यालयं गच्छ।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।


चित्राणि दृष्ट्वा संख्यां लिखत-

______  कन्दुकानि।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पुस्तकम्।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ मयूरौ।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ बालिके।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×