Advertisements
Advertisements
प्रश्न
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
बालकः स्वं न अगणयत्।
विकल्प
✔
✖
उत्तर
बालकः स्वं न अगणयत्।- ✔
APPEARS IN
संबंधित प्रश्न
कति बालकाः स्नानाय अगच्छन् ?
पथिकः किम् अवदत् ?
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
दशबालकाः स्नानाय अगच्छन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
सर्वे वाटिकायाम् अभ्रमन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते वस्तुतः नव बालकाः एव आसन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
एकः बालकः नद्यां मग्नः।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सुखिताः तूष्णीम् अतिष्ठन्।
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
ते बालकाः ______ नद्याः उत्तीर्णः।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकः बालकान् दुःखितान् ______ अपृच्छत्।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पुस्तकानि ______ विद्यालयं गच्छ।
मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-
पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ कन्दुकानि।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ चटकाः।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ पुस्तकम्।
चित्राणि दृष्ट्वा संख्यां लिखत-
______ तालाः।