English

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- बालकः स्वं न अगणयत्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- 

बालकः स्वं न अगणयत्।

Options

MCQ
True or False

Solution

बालकः स्वं न अगणयत्।- ✔

shaalaa.com
दशमः त्वम् असि
  Is there an error in this question or solution?
Chapter 12: दशमः त्वम् असि - अभ्यासः [Page 71]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 12 दशमः त्वम् असि
अभ्यासः | Q 3. (घ) | Page 71

RELATED QUESTIONS

उच्चारणं कुरुत-

पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्त्रः त्रीणि
चत्वारः चतस्त्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश

 पथिकः किम् अवदत् ?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

दशबालकाः स्नानाय अगच्छन्। 


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते वस्तुतः नव बालकाः एव आसन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

एकः बालकः नद्यां मग्नः।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सुखिताः तूष्णीम् अतिष्ठन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पुस्तकानि ______ विद्यालयं गच्छ।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

मोहनः कार्यं ______ गृहं गच्छति।


चित्राणि दृष्ट्वा संख्यां लिखत-

______  कन्दुकानि।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पुस्तकम्।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ बालिके।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ कपोताः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पत्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×