English

चित्राणि दृष्ट्वा संख्यां लिखत- ______ कन्दुकानि। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

चित्राणि दृष्ट्वा संख्यां लिखत-

______  कन्दुकानि।

Fill in the Blanks

Solution

अष्ट कन्दुकानि।

shaalaa.com
दशमः त्वम् असि
  Is there an error in this question or solution?
Chapter 12: दशमः त्वम् असि - अभ्यासः [Page 72]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 12 दशमः त्वम् असि
अभ्यासः | Q 5.1 | Page 72

RELATED QUESTIONS

कति बालकाः स्नानाय अगच्छन् ? 


ते स्नानाय कुत्र अगच्छन् ?


मार्गे कः आगच्छत्?


 पथिकः किम् अवदत् ?


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

दशबालकाः स्नानाय अगच्छन्। 


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते वस्तुतः नव बालकाः एव आसन्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत- 

बालकः स्वं न अगणयत्।


शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

ते सुखिताः तूष्णीम् अतिष्ठन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् दुःखितान् ______ अपृच्छत्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकस्य वचनं ______ सर्वे प्रमुदिताः गृहम् अगच्छन्।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

पथिकः बालकान् ______ अकथयत् दशमः त्वम् असि।


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

मोहनः कार्यं ______ गृहं गच्छति।


चित्राणि दृष्ट्वा संख्यां लिखत-

______  चटकाः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ मयूरौ।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ कपोताः।


चित्राणि दृष्ट्वा संख्यां लिखत-

______ पत्राणि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×